Declension table of ?paramasaṃhitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paramasaṃhitā | paramasaṃhite | paramasaṃhitāḥ |
Vocative | paramasaṃhite | paramasaṃhite | paramasaṃhitāḥ |
Accusative | paramasaṃhitām | paramasaṃhite | paramasaṃhitāḥ |
Instrumental | paramasaṃhitayā | paramasaṃhitābhyām | paramasaṃhitābhiḥ |
Dative | paramasaṃhitāyai | paramasaṃhitābhyām | paramasaṃhitābhyaḥ |
Ablative | paramasaṃhitāyāḥ | paramasaṃhitābhyām | paramasaṃhitābhyaḥ |
Genitive | paramasaṃhitāyāḥ | paramasaṃhitayoḥ | paramasaṃhitānām |
Locative | paramasaṃhitāyām | paramasaṃhitayoḥ | paramasaṃhitāsu |