Declension table of ?paramasaṃhitā

Deva

FeminineSingularDualPlural
Nominativeparamasaṃhitā paramasaṃhite paramasaṃhitāḥ
Vocativeparamasaṃhite paramasaṃhite paramasaṃhitāḥ
Accusativeparamasaṃhitām paramasaṃhite paramasaṃhitāḥ
Instrumentalparamasaṃhitayā paramasaṃhitābhyām paramasaṃhitābhiḥ
Dativeparamasaṃhitāyai paramasaṃhitābhyām paramasaṃhitābhyaḥ
Ablativeparamasaṃhitāyāḥ paramasaṃhitābhyām paramasaṃhitābhyaḥ
Genitiveparamasaṃhitāyāḥ paramasaṃhitayoḥ paramasaṃhitānām
Locativeparamasaṃhitāyām paramasaṃhitayoḥ paramasaṃhitāsu

Adverb -paramasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria