Declension table of ?paramasaṃhṛṣṭā

Deva

FeminineSingularDualPlural
Nominativeparamasaṃhṛṣṭā paramasaṃhṛṣṭe paramasaṃhṛṣṭāḥ
Vocativeparamasaṃhṛṣṭe paramasaṃhṛṣṭe paramasaṃhṛṣṭāḥ
Accusativeparamasaṃhṛṣṭām paramasaṃhṛṣṭe paramasaṃhṛṣṭāḥ
Instrumentalparamasaṃhṛṣṭayā paramasaṃhṛṣṭābhyām paramasaṃhṛṣṭābhiḥ
Dativeparamasaṃhṛṣṭāyai paramasaṃhṛṣṭābhyām paramasaṃhṛṣṭābhyaḥ
Ablativeparamasaṃhṛṣṭāyāḥ paramasaṃhṛṣṭābhyām paramasaṃhṛṣṭābhyaḥ
Genitiveparamasaṃhṛṣṭāyāḥ paramasaṃhṛṣṭayoḥ paramasaṃhṛṣṭānām
Locativeparamasaṃhṛṣṭāyām paramasaṃhṛṣṭayoḥ paramasaṃhṛṣṭāsu

Adverb -paramasaṃhṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria