Declension table of ?paramarmā

Deva

FeminineSingularDualPlural
Nominativeparamarmā paramarme paramarmāḥ
Vocativeparamarme paramarme paramarmāḥ
Accusativeparamarmām paramarme paramarmāḥ
Instrumentalparamarmayā paramarmābhyām paramarmābhiḥ
Dativeparamarmāyai paramarmābhyām paramarmābhyaḥ
Ablativeparamarmāyāḥ paramarmābhyām paramarmābhyaḥ
Genitiveparamarmāyāḥ paramarmayoḥ paramarmāṇām
Locativeparamarmāyām paramarmayoḥ paramarmāsu

Adverb -paramarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria