Declension table of ?paramarma

Deva

MasculineSingularDualPlural
Nominativeparamarmaḥ paramarmau paramarmāḥ
Vocativeparamarma paramarmau paramarmāḥ
Accusativeparamarmam paramarmau paramarmān
Instrumentalparamarmeṇa paramarmābhyām paramarmaiḥ paramarmebhiḥ
Dativeparamarmāya paramarmābhyām paramarmebhyaḥ
Ablativeparamarmāt paramarmābhyām paramarmebhyaḥ
Genitiveparamarmasya paramarmayoḥ paramarmāṇām
Locativeparamarme paramarmayoḥ paramarmeṣu

Compound paramarma -

Adverb -paramarmam -paramarmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria