Declension table of ?paramarkṣa

Deva

MasculineSingularDualPlural
Nominativeparamarkṣaḥ paramarkṣau paramarkṣāḥ
Vocativeparamarkṣa paramarkṣau paramarkṣāḥ
Accusativeparamarkṣam paramarkṣau paramarkṣān
Instrumentalparamarkṣeṇa paramarkṣābhyām paramarkṣaiḥ paramarkṣebhiḥ
Dativeparamarkṣāya paramarkṣābhyām paramarkṣebhyaḥ
Ablativeparamarkṣāt paramarkṣābhyām paramarkṣebhyaḥ
Genitiveparamarkṣasya paramarkṣayoḥ paramarkṣāṇām
Locativeparamarkṣe paramarkṣayoḥ paramarkṣeṣu

Compound paramarkṣa -

Adverb -paramarkṣam -paramarkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria