Declension table of ?paramarddhika

Deva

MasculineSingularDualPlural
Nominativeparamarddhikaḥ paramarddhikau paramarddhikāḥ
Vocativeparamarddhika paramarddhikau paramarddhikāḥ
Accusativeparamarddhikam paramarddhikau paramarddhikān
Instrumentalparamarddhikena paramarddhikābhyām paramarddhikaiḥ paramarddhikebhiḥ
Dativeparamarddhikāya paramarddhikābhyām paramarddhikebhyaḥ
Ablativeparamarddhikāt paramarddhikābhyām paramarddhikebhyaḥ
Genitiveparamarddhikasya paramarddhikayoḥ paramarddhikānām
Locativeparamarddhike paramarddhikayoḥ paramarddhikeṣu

Compound paramarddhika -

Adverb -paramarddhikam -paramarddhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria