Declension table of ?paramaraja

Deva

MasculineSingularDualPlural
Nominativeparamarajaḥ paramarajau paramarajāḥ
Vocativeparamaraja paramarajau paramarajāḥ
Accusativeparamarajam paramarajau paramarajān
Instrumentalparamarajena paramarajābhyām paramarajaiḥ paramarajebhiḥ
Dativeparamarajāya paramarajābhyām paramarajebhyaḥ
Ablativeparamarajāt paramarajābhyām paramarajebhyaḥ
Genitiveparamarajasya paramarajayoḥ paramarajānām
Locativeparamaraje paramarajayoḥ paramarajeṣu

Compound paramaraja -

Adverb -paramarajam -paramarajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria