Declension table of ?paramarahasyopadeśasaṅgraha

Deva

MasculineSingularDualPlural
Nominativeparamarahasyopadeśasaṅgrahaḥ paramarahasyopadeśasaṅgrahau paramarahasyopadeśasaṅgrahāḥ
Vocativeparamarahasyopadeśasaṅgraha paramarahasyopadeśasaṅgrahau paramarahasyopadeśasaṅgrahāḥ
Accusativeparamarahasyopadeśasaṅgraham paramarahasyopadeśasaṅgrahau paramarahasyopadeśasaṅgrahān
Instrumentalparamarahasyopadeśasaṅgraheṇa paramarahasyopadeśasaṅgrahābhyām paramarahasyopadeśasaṅgrahaiḥ paramarahasyopadeśasaṅgrahebhiḥ
Dativeparamarahasyopadeśasaṅgrahāya paramarahasyopadeśasaṅgrahābhyām paramarahasyopadeśasaṅgrahebhyaḥ
Ablativeparamarahasyopadeśasaṅgrahāt paramarahasyopadeśasaṅgrahābhyām paramarahasyopadeśasaṅgrahebhyaḥ
Genitiveparamarahasyopadeśasaṅgrahasya paramarahasyopadeśasaṅgrahayoḥ paramarahasyopadeśasaṅgrahāṇām
Locativeparamarahasyopadeśasaṅgrahe paramarahasyopadeśasaṅgrahayoḥ paramarahasyopadeśasaṅgraheṣu

Compound paramarahasyopadeśasaṅgraha -

Adverb -paramarahasyopadeśasaṅgraham -paramarahasyopadeśasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria