Declension table of ?paramarahasyavāda

Deva

MasculineSingularDualPlural
Nominativeparamarahasyavādaḥ paramarahasyavādau paramarahasyavādāḥ
Vocativeparamarahasyavāda paramarahasyavādau paramarahasyavādāḥ
Accusativeparamarahasyavādam paramarahasyavādau paramarahasyavādān
Instrumentalparamarahasyavādena paramarahasyavādābhyām paramarahasyavādaiḥ paramarahasyavādebhiḥ
Dativeparamarahasyavādāya paramarahasyavādābhyām paramarahasyavādebhyaḥ
Ablativeparamarahasyavādāt paramarahasyavādābhyām paramarahasyavādebhyaḥ
Genitiveparamarahasyavādasya paramarahasyavādayoḥ paramarahasyavādānām
Locativeparamarahasyavāde paramarahasyavādayoḥ paramarahasyavādeṣu

Compound paramarahasyavāda -

Adverb -paramarahasyavādam -paramarahasyavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria