Declension table of ?paramarahasyajapasaṅgrahaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paramarahasyajapasaṅgrahaḥ | paramarahasyajapasaṅgrahau | paramarahasyajapasaṅgrahāḥ |
Vocative | paramarahasyajapasaṅgraha | paramarahasyajapasaṅgrahau | paramarahasyajapasaṅgrahāḥ |
Accusative | paramarahasyajapasaṅgraham | paramarahasyajapasaṅgrahau | paramarahasyajapasaṅgrahān |
Instrumental | paramarahasyajapasaṅgraheṇa | paramarahasyajapasaṅgrahābhyām | paramarahasyajapasaṅgrahaiḥ paramarahasyajapasaṅgrahebhiḥ |
Dative | paramarahasyajapasaṅgrahāya | paramarahasyajapasaṅgrahābhyām | paramarahasyajapasaṅgrahebhyaḥ |
Ablative | paramarahasyajapasaṅgrahāt | paramarahasyajapasaṅgrahābhyām | paramarahasyajapasaṅgrahebhyaḥ |
Genitive | paramarahasyajapasaṅgrahasya | paramarahasyajapasaṅgrahayoḥ | paramarahasyajapasaṅgrahāṇām |
Locative | paramarahasyajapasaṅgrahe | paramarahasyajapasaṅgrahayoḥ | paramarahasyajapasaṅgraheṣu |