Declension table of ?paramapūruṣa

Deva

MasculineSingularDualPlural
Nominativeparamapūruṣaḥ paramapūruṣau paramapūruṣāḥ
Vocativeparamapūruṣa paramapūruṣau paramapūruṣāḥ
Accusativeparamapūruṣam paramapūruṣau paramapūruṣān
Instrumentalparamapūruṣeṇa paramapūruṣābhyām paramapūruṣaiḥ paramapūruṣebhiḥ
Dativeparamapūruṣāya paramapūruṣābhyām paramapūruṣebhyaḥ
Ablativeparamapūruṣāt paramapūruṣābhyām paramapūruṣebhyaḥ
Genitiveparamapūruṣasya paramapūruṣayoḥ paramapūruṣāṇām
Locativeparamapūruṣe paramapūruṣayoḥ paramapūruṣeṣu

Compound paramapūruṣa -

Adverb -paramapūruṣam -paramapūruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria