Declension table of ?paramapuruṣasaṃhitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paramapuruṣasaṃhitā | paramapuruṣasaṃhite | paramapuruṣasaṃhitāḥ |
Vocative | paramapuruṣasaṃhite | paramapuruṣasaṃhite | paramapuruṣasaṃhitāḥ |
Accusative | paramapuruṣasaṃhitām | paramapuruṣasaṃhite | paramapuruṣasaṃhitāḥ |
Instrumental | paramapuruṣasaṃhitayā | paramapuruṣasaṃhitābhyām | paramapuruṣasaṃhitābhiḥ |
Dative | paramapuruṣasaṃhitāyai | paramapuruṣasaṃhitābhyām | paramapuruṣasaṃhitābhyaḥ |
Ablative | paramapuruṣasaṃhitāyāḥ | paramapuruṣasaṃhitābhyām | paramapuruṣasaṃhitābhyaḥ |
Genitive | paramapuruṣasaṃhitāyāḥ | paramapuruṣasaṃhitayoḥ | paramapuruṣasaṃhitānām |
Locative | paramapuruṣasaṃhitāyām | paramapuruṣasaṃhitayoḥ | paramapuruṣasaṃhitāsu |