Declension table of ?paramapuruṣaprārthanāmañjarī

Deva

FeminineSingularDualPlural
Nominativeparamapuruṣaprārthanāmañjarī paramapuruṣaprārthanāmañjaryau paramapuruṣaprārthanāmañjaryaḥ
Vocativeparamapuruṣaprārthanāmañjari paramapuruṣaprārthanāmañjaryau paramapuruṣaprārthanāmañjaryaḥ
Accusativeparamapuruṣaprārthanāmañjarīm paramapuruṣaprārthanāmañjaryau paramapuruṣaprārthanāmañjarīḥ
Instrumentalparamapuruṣaprārthanāmañjaryā paramapuruṣaprārthanāmañjarībhyām paramapuruṣaprārthanāmañjarībhiḥ
Dativeparamapuruṣaprārthanāmañjaryai paramapuruṣaprārthanāmañjarībhyām paramapuruṣaprārthanāmañjarībhyaḥ
Ablativeparamapuruṣaprārthanāmañjaryāḥ paramapuruṣaprārthanāmañjarībhyām paramapuruṣaprārthanāmañjarībhyaḥ
Genitiveparamapuruṣaprārthanāmañjaryāḥ paramapuruṣaprārthanāmañjaryoḥ paramapuruṣaprārthanāmañjarīṇām
Locativeparamapuruṣaprārthanāmañjaryām paramapuruṣaprārthanāmañjaryoḥ paramapuruṣaprārthanāmañjarīṣu

Compound paramapuruṣaprārthanāmañjari - paramapuruṣaprārthanāmañjarī -

Adverb -paramapuruṣaprārthanāmañjari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria