Declension table of ?paramapuruṣamahotsavaprāyaścittaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | paramapuruṣamahotsavaprāyaścittam | paramapuruṣamahotsavaprāyaścitte | paramapuruṣamahotsavaprāyaścittāni |
Vocative | paramapuruṣamahotsavaprāyaścitta | paramapuruṣamahotsavaprāyaścitte | paramapuruṣamahotsavaprāyaścittāni |
Accusative | paramapuruṣamahotsavaprāyaścittam | paramapuruṣamahotsavaprāyaścitte | paramapuruṣamahotsavaprāyaścittāni |
Instrumental | paramapuruṣamahotsavaprāyaścittena | paramapuruṣamahotsavaprāyaścittābhyām | paramapuruṣamahotsavaprāyaścittaiḥ |
Dative | paramapuruṣamahotsavaprāyaścittāya | paramapuruṣamahotsavaprāyaścittābhyām | paramapuruṣamahotsavaprāyaścittebhyaḥ |
Ablative | paramapuruṣamahotsavaprāyaścittāt | paramapuruṣamahotsavaprāyaścittābhyām | paramapuruṣamahotsavaprāyaścittebhyaḥ |
Genitive | paramapuruṣamahotsavaprāyaścittasya | paramapuruṣamahotsavaprāyaścittayoḥ | paramapuruṣamahotsavaprāyaścittānām |
Locative | paramapuruṣamahotsavaprāyaścitte | paramapuruṣamahotsavaprāyaścittayoḥ | paramapuruṣamahotsavaprāyaścitteṣu |