Declension table of ?paramapadātmavatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paramapadātmavatā | paramapadātmavate | paramapadātmavatāḥ |
Vocative | paramapadātmavate | paramapadātmavate | paramapadātmavatāḥ |
Accusative | paramapadātmavatām | paramapadātmavate | paramapadātmavatāḥ |
Instrumental | paramapadātmavatayā | paramapadātmavatābhyām | paramapadātmavatābhiḥ |
Dative | paramapadātmavatāyai | paramapadātmavatābhyām | paramapadātmavatābhyaḥ |
Ablative | paramapadātmavatāyāḥ | paramapadātmavatābhyām | paramapadātmavatābhyaḥ |
Genitive | paramapadātmavatāyāḥ | paramapadātmavatayoḥ | paramapadātmavatānām |
Locative | paramapadātmavatāyām | paramapadātmavatayoḥ | paramapadātmavatāsu |