Declension table of ?paramapadātmavat

Deva

MasculineSingularDualPlural
Nominativeparamapadātmavān paramapadātmavantau paramapadātmavantaḥ
Vocativeparamapadātmavan paramapadātmavantau paramapadātmavantaḥ
Accusativeparamapadātmavantam paramapadātmavantau paramapadātmavataḥ
Instrumentalparamapadātmavatā paramapadātmavadbhyām paramapadātmavadbhiḥ
Dativeparamapadātmavate paramapadātmavadbhyām paramapadātmavadbhyaḥ
Ablativeparamapadātmavataḥ paramapadātmavadbhyām paramapadātmavadbhyaḥ
Genitiveparamapadātmavataḥ paramapadātmavatoḥ paramapadātmavatām
Locativeparamapadātmavati paramapadātmavatoḥ paramapadātmavatsu

Compound paramapadātmavat -

Adverb -paramapadātmavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria