Declension table of ?paramakrānti

Deva

FeminineSingularDualPlural
Nominativeparamakrāntiḥ paramakrāntī paramakrāntayaḥ
Vocativeparamakrānte paramakrāntī paramakrāntayaḥ
Accusativeparamakrāntim paramakrāntī paramakrāntīḥ
Instrumentalparamakrāntyā paramakrāntibhyām paramakrāntibhiḥ
Dativeparamakrāntyai paramakrāntaye paramakrāntibhyām paramakrāntibhyaḥ
Ablativeparamakrāntyāḥ paramakrānteḥ paramakrāntibhyām paramakrāntibhyaḥ
Genitiveparamakrāntyāḥ paramakrānteḥ paramakrāntyoḥ paramakrāntīnām
Locativeparamakrāntyām paramakrāntau paramakrāntyoḥ paramakrāntiṣu

Compound paramakrānti -

Adverb -paramakrānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria