Declension table of ?paramahaṃsopāsanaprakāra

Deva

MasculineSingularDualPlural
Nominativeparamahaṃsopāsanaprakāraḥ paramahaṃsopāsanaprakārau paramahaṃsopāsanaprakārāḥ
Vocativeparamahaṃsopāsanaprakāra paramahaṃsopāsanaprakārau paramahaṃsopāsanaprakārāḥ
Accusativeparamahaṃsopāsanaprakāram paramahaṃsopāsanaprakārau paramahaṃsopāsanaprakārān
Instrumentalparamahaṃsopāsanaprakāreṇa paramahaṃsopāsanaprakārābhyām paramahaṃsopāsanaprakāraiḥ paramahaṃsopāsanaprakārebhiḥ
Dativeparamahaṃsopāsanaprakārāya paramahaṃsopāsanaprakārābhyām paramahaṃsopāsanaprakārebhyaḥ
Ablativeparamahaṃsopāsanaprakārāt paramahaṃsopāsanaprakārābhyām paramahaṃsopāsanaprakārebhyaḥ
Genitiveparamahaṃsopāsanaprakārasya paramahaṃsopāsanaprakārayoḥ paramahaṃsopāsanaprakārāṇām
Locativeparamahaṃsopāsanaprakāre paramahaṃsopāsanaprakārayoḥ paramahaṃsopāsanaprakāreṣu

Compound paramahaṃsopāsanaprakāra -

Adverb -paramahaṃsopāsanaprakāram -paramahaṃsopāsanaprakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria