Declension table of ?paramahaṃsastotra

Deva

NeuterSingularDualPlural
Nominativeparamahaṃsastotram paramahaṃsastotre paramahaṃsastotrāṇi
Vocativeparamahaṃsastotra paramahaṃsastotre paramahaṃsastotrāṇi
Accusativeparamahaṃsastotram paramahaṃsastotre paramahaṃsastotrāṇi
Instrumentalparamahaṃsastotreṇa paramahaṃsastotrābhyām paramahaṃsastotraiḥ
Dativeparamahaṃsastotrāya paramahaṃsastotrābhyām paramahaṃsastotrebhyaḥ
Ablativeparamahaṃsastotrāt paramahaṃsastotrābhyām paramahaṃsastotrebhyaḥ
Genitiveparamahaṃsastotrasya paramahaṃsastotrayoḥ paramahaṃsastotrāṇām
Locativeparamahaṃsastotre paramahaṃsastotrayoḥ paramahaṃsastotreṣu

Compound paramahaṃsastotra -

Adverb -paramahaṃsastotram -paramahaṃsastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria