Declension table of ?paramahaṃsasahasranāman

Deva

NeuterSingularDualPlural
Nominativeparamahaṃsasahasranāma paramahaṃsasahasranāmnī paramahaṃsasahasranāmāni
Vocativeparamahaṃsasahasranāman paramahaṃsasahasranāma paramahaṃsasahasranāmnī paramahaṃsasahasranāmāni
Accusativeparamahaṃsasahasranāma paramahaṃsasahasranāmnī paramahaṃsasahasranāmāni
Instrumentalparamahaṃsasahasranāmnā paramahaṃsasahasranāmabhyām paramahaṃsasahasranāmabhiḥ
Dativeparamahaṃsasahasranāmne paramahaṃsasahasranāmabhyām paramahaṃsasahasranāmabhyaḥ
Ablativeparamahaṃsasahasranāmnaḥ paramahaṃsasahasranāmabhyām paramahaṃsasahasranāmabhyaḥ
Genitiveparamahaṃsasahasranāmnaḥ paramahaṃsasahasranāmnoḥ paramahaṃsasahasranāmnām
Locativeparamahaṃsasahasranāmni paramahaṃsasahasranāmani paramahaṃsasahasranāmnoḥ paramahaṃsasahasranāmasu

Compound paramahaṃsasahasranāma -

Adverb -paramahaṃsasahasranāma -paramahaṃsasahasranāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria