Declension table of ?paramahaṃsaparivrājakopaniṣad

Deva

FeminineSingularDualPlural
Nominativeparamahaṃsaparivrājakopaniṣat paramahaṃsaparivrājakopaniṣadau paramahaṃsaparivrājakopaniṣadaḥ
Vocativeparamahaṃsaparivrājakopaniṣat paramahaṃsaparivrājakopaniṣadau paramahaṃsaparivrājakopaniṣadaḥ
Accusativeparamahaṃsaparivrājakopaniṣadam paramahaṃsaparivrājakopaniṣadau paramahaṃsaparivrājakopaniṣadaḥ
Instrumentalparamahaṃsaparivrājakopaniṣadā paramahaṃsaparivrājakopaniṣadbhyām paramahaṃsaparivrājakopaniṣadbhiḥ
Dativeparamahaṃsaparivrājakopaniṣade paramahaṃsaparivrājakopaniṣadbhyām paramahaṃsaparivrājakopaniṣadbhyaḥ
Ablativeparamahaṃsaparivrājakopaniṣadaḥ paramahaṃsaparivrājakopaniṣadbhyām paramahaṃsaparivrājakopaniṣadbhyaḥ
Genitiveparamahaṃsaparivrājakopaniṣadaḥ paramahaṃsaparivrājakopaniṣadoḥ paramahaṃsaparivrājakopaniṣadām
Locativeparamahaṃsaparivrājakopaniṣadi paramahaṃsaparivrājakopaniṣadoḥ paramahaṃsaparivrājakopaniṣatsu

Compound paramahaṃsaparivrājakopaniṣat -

Adverb -paramahaṃsaparivrājakopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria