Declension table of ?paramahaṃsaparivrājakopaniṣadDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paramahaṃsaparivrājakopaniṣat | paramahaṃsaparivrājakopaniṣadau | paramahaṃsaparivrājakopaniṣadaḥ |
Vocative | paramahaṃsaparivrājakopaniṣat | paramahaṃsaparivrājakopaniṣadau | paramahaṃsaparivrājakopaniṣadaḥ |
Accusative | paramahaṃsaparivrājakopaniṣadam | paramahaṃsaparivrājakopaniṣadau | paramahaṃsaparivrājakopaniṣadaḥ |
Instrumental | paramahaṃsaparivrājakopaniṣadā | paramahaṃsaparivrājakopaniṣadbhyām | paramahaṃsaparivrājakopaniṣadbhiḥ |
Dative | paramahaṃsaparivrājakopaniṣade | paramahaṃsaparivrājakopaniṣadbhyām | paramahaṃsaparivrājakopaniṣadbhyaḥ |
Ablative | paramahaṃsaparivrājakopaniṣadaḥ | paramahaṃsaparivrājakopaniṣadbhyām | paramahaṃsaparivrājakopaniṣadbhyaḥ |
Genitive | paramahaṃsaparivrājakopaniṣadaḥ | paramahaṃsaparivrājakopaniṣadoḥ | paramahaṃsaparivrājakopaniṣadām |
Locative | paramahaṃsaparivrājakopaniṣadi | paramahaṃsaparivrājakopaniṣadoḥ | paramahaṃsaparivrājakopaniṣatsu |