Declension table of ?paramahaṃsapaṭalaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | paramahaṃsapaṭalam | paramahaṃsapaṭale | paramahaṃsapaṭalāni |
Vocative | paramahaṃsapaṭala | paramahaṃsapaṭale | paramahaṃsapaṭalāni |
Accusative | paramahaṃsapaṭalam | paramahaṃsapaṭale | paramahaṃsapaṭalāni |
Instrumental | paramahaṃsapaṭalena | paramahaṃsapaṭalābhyām | paramahaṃsapaṭalaiḥ |
Dative | paramahaṃsapaṭalāya | paramahaṃsapaṭalābhyām | paramahaṃsapaṭalebhyaḥ |
Ablative | paramahaṃsapaṭalāt | paramahaṃsapaṭalābhyām | paramahaṃsapaṭalebhyaḥ |
Genitive | paramahaṃsapaṭalasya | paramahaṃsapaṭalayoḥ | paramahaṃsapaṭalānām |
Locative | paramahaṃsapaṭale | paramahaṃsapaṭalayoḥ | paramahaṃsapaṭaleṣu |