Declension table of ?paramahaṃsapaṭala

Deva

MasculineSingularDualPlural
Nominativeparamahaṃsapaṭalaḥ paramahaṃsapaṭalau paramahaṃsapaṭalāḥ
Vocativeparamahaṃsapaṭala paramahaṃsapaṭalau paramahaṃsapaṭalāḥ
Accusativeparamahaṃsapaṭalam paramahaṃsapaṭalau paramahaṃsapaṭalān
Instrumentalparamahaṃsapaṭalena paramahaṃsapaṭalābhyām paramahaṃsapaṭalaiḥ paramahaṃsapaṭalebhiḥ
Dativeparamahaṃsapaṭalāya paramahaṃsapaṭalābhyām paramahaṃsapaṭalebhyaḥ
Ablativeparamahaṃsapaṭalāt paramahaṃsapaṭalābhyām paramahaṃsapaṭalebhyaḥ
Genitiveparamahaṃsapaṭalasya paramahaṃsapaṭalayoḥ paramahaṃsapaṭalānām
Locativeparamahaṃsapaṭale paramahaṃsapaṭalayoḥ paramahaṃsapaṭaleṣu

Compound paramahaṃsapaṭala -

Adverb -paramahaṃsapaṭalam -paramahaṃsapaṭalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria