Declension table of ?paramahaṃsanirṇaya

Deva

MasculineSingularDualPlural
Nominativeparamahaṃsanirṇayaḥ paramahaṃsanirṇayau paramahaṃsanirṇayāḥ
Vocativeparamahaṃsanirṇaya paramahaṃsanirṇayau paramahaṃsanirṇayāḥ
Accusativeparamahaṃsanirṇayam paramahaṃsanirṇayau paramahaṃsanirṇayān
Instrumentalparamahaṃsanirṇayena paramahaṃsanirṇayābhyām paramahaṃsanirṇayaiḥ paramahaṃsanirṇayebhiḥ
Dativeparamahaṃsanirṇayāya paramahaṃsanirṇayābhyām paramahaṃsanirṇayebhyaḥ
Ablativeparamahaṃsanirṇayāt paramahaṃsanirṇayābhyām paramahaṃsanirṇayebhyaḥ
Genitiveparamahaṃsanirṇayasya paramahaṃsanirṇayayoḥ paramahaṃsanirṇayānām
Locativeparamahaṃsanirṇaye paramahaṃsanirṇayayoḥ paramahaṃsanirṇayeṣu

Compound paramahaṃsanirṇaya -

Adverb -paramahaṃsanirṇayam -paramahaṃsanirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria