Declension table of ?paramahaṃsakavaca

Deva

NeuterSingularDualPlural
Nominativeparamahaṃsakavacam paramahaṃsakavace paramahaṃsakavacāni
Vocativeparamahaṃsakavaca paramahaṃsakavace paramahaṃsakavacāni
Accusativeparamahaṃsakavacam paramahaṃsakavace paramahaṃsakavacāni
Instrumentalparamahaṃsakavacena paramahaṃsakavacābhyām paramahaṃsakavacaiḥ
Dativeparamahaṃsakavacāya paramahaṃsakavacābhyām paramahaṃsakavacebhyaḥ
Ablativeparamahaṃsakavacāt paramahaṃsakavacābhyām paramahaṃsakavacebhyaḥ
Genitiveparamahaṃsakavacasya paramahaṃsakavacayoḥ paramahaṃsakavacānām
Locativeparamahaṃsakavace paramahaṃsakavacayoḥ paramahaṃsakavaceṣu

Compound paramahaṃsakavaca -

Adverb -paramahaṃsakavacam -paramahaṃsakavacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria