Declension table of ?paramahaṃsadharmanirūpaṇa

Deva

NeuterSingularDualPlural
Nominativeparamahaṃsadharmanirūpaṇam paramahaṃsadharmanirūpaṇe paramahaṃsadharmanirūpaṇāni
Vocativeparamahaṃsadharmanirūpaṇa paramahaṃsadharmanirūpaṇe paramahaṃsadharmanirūpaṇāni
Accusativeparamahaṃsadharmanirūpaṇam paramahaṃsadharmanirūpaṇe paramahaṃsadharmanirūpaṇāni
Instrumentalparamahaṃsadharmanirūpaṇena paramahaṃsadharmanirūpaṇābhyām paramahaṃsadharmanirūpaṇaiḥ
Dativeparamahaṃsadharmanirūpaṇāya paramahaṃsadharmanirūpaṇābhyām paramahaṃsadharmanirūpaṇebhyaḥ
Ablativeparamahaṃsadharmanirūpaṇāt paramahaṃsadharmanirūpaṇābhyām paramahaṃsadharmanirūpaṇebhyaḥ
Genitiveparamahaṃsadharmanirūpaṇasya paramahaṃsadharmanirūpaṇayoḥ paramahaṃsadharmanirūpaṇānām
Locativeparamahaṃsadharmanirūpaṇe paramahaṃsadharmanirūpaṇayoḥ paramahaṃsadharmanirūpaṇeṣu

Compound paramahaṃsadharmanirūpaṇa -

Adverb -paramahaṃsadharmanirūpaṇam -paramahaṃsadharmanirūpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria