Declension table of ?paramagava

Deva

MasculineSingularDualPlural
Nominativeparamagavaḥ paramagavau paramagavāḥ
Vocativeparamagava paramagavau paramagavāḥ
Accusativeparamagavam paramagavau paramagavān
Instrumentalparamagaveṇa paramagavābhyām paramagavaiḥ paramagavebhiḥ
Dativeparamagavāya paramagavābhyām paramagavebhyaḥ
Ablativeparamagavāt paramagavābhyām paramagavebhyaḥ
Genitiveparamagavasya paramagavayoḥ paramagavāṇām
Locativeparamagave paramagavayoḥ paramagaveṣu

Compound paramagava -

Adverb -paramagavam -paramagavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria