Declension table of ?paramagavaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paramagavaḥ | paramagavau | paramagavāḥ |
Vocative | paramagava | paramagavau | paramagavāḥ |
Accusative | paramagavam | paramagavau | paramagavān |
Instrumental | paramagaveṇa | paramagavābhyām | paramagavaiḥ paramagavebhiḥ |
Dative | paramagavāya | paramagavābhyām | paramagavebhyaḥ |
Ablative | paramagavāt | paramagavābhyām | paramagavebhyaḥ |
Genitive | paramagavasya | paramagavayoḥ | paramagavāṇām |
Locative | paramagave | paramagavayoḥ | paramagaveṣu |