Declension table of ?paramaduḥkhitā

Deva

FeminineSingularDualPlural
Nominativeparamaduḥkhitā paramaduḥkhite paramaduḥkhitāḥ
Vocativeparamaduḥkhite paramaduḥkhite paramaduḥkhitāḥ
Accusativeparamaduḥkhitām paramaduḥkhite paramaduḥkhitāḥ
Instrumentalparamaduḥkhitayā paramaduḥkhitābhyām paramaduḥkhitābhiḥ
Dativeparamaduḥkhitāyai paramaduḥkhitābhyām paramaduḥkhitābhyaḥ
Ablativeparamaduḥkhitāyāḥ paramaduḥkhitābhyām paramaduḥkhitābhyaḥ
Genitiveparamaduḥkhitāyāḥ paramaduḥkhitayoḥ paramaduḥkhitānām
Locativeparamaduḥkhitāyām paramaduḥkhitayoḥ paramaduḥkhitāsu

Adverb -paramaduḥkhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria