Declension table of ?paramadharmātmanā

Deva

FeminineSingularDualPlural
Nominativeparamadharmātmanā paramadharmātmane paramadharmātmanāḥ
Vocativeparamadharmātmane paramadharmātmane paramadharmātmanāḥ
Accusativeparamadharmātmanām paramadharmātmane paramadharmātmanāḥ
Instrumentalparamadharmātmanayā paramadharmātmanābhyām paramadharmātmanābhiḥ
Dativeparamadharmātmanāyai paramadharmātmanābhyām paramadharmātmanābhyaḥ
Ablativeparamadharmātmanāyāḥ paramadharmātmanābhyām paramadharmātmanābhyaḥ
Genitiveparamadharmātmanāyāḥ paramadharmātmanayoḥ paramadharmātmanānām
Locativeparamadharmātmanāyām paramadharmātmanayoḥ paramadharmātmanāsu

Adverb -paramadharmātmanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria