Declension table of ?paramadāruṇa

Deva

MasculineSingularDualPlural
Nominativeparamadāruṇaḥ paramadāruṇau paramadāruṇāḥ
Vocativeparamadāruṇa paramadāruṇau paramadāruṇāḥ
Accusativeparamadāruṇam paramadāruṇau paramadāruṇān
Instrumentalparamadāruṇena paramadāruṇābhyām paramadāruṇaiḥ paramadāruṇebhiḥ
Dativeparamadāruṇāya paramadāruṇābhyām paramadāruṇebhyaḥ
Ablativeparamadāruṇāt paramadāruṇābhyām paramadāruṇebhyaḥ
Genitiveparamadāruṇasya paramadāruṇayoḥ paramadāruṇānām
Locativeparamadāruṇe paramadāruṇayoḥ paramadāruṇeṣu

Compound paramadāruṇa -

Adverb -paramadāruṇam -paramadāruṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria