Declension table of ?paramacetas

Deva

NeuterSingularDualPlural
Nominativeparamacetaḥ paramacetasī paramacetāṃsi
Vocativeparamacetaḥ paramacetasī paramacetāṃsi
Accusativeparamacetaḥ paramacetasī paramacetāṃsi
Instrumentalparamacetasā paramacetobhyām paramacetobhiḥ
Dativeparamacetase paramacetobhyām paramacetobhyaḥ
Ablativeparamacetasaḥ paramacetobhyām paramacetobhyaḥ
Genitiveparamacetasaḥ paramacetasoḥ paramacetasām
Locativeparamacetasi paramacetasoḥ paramacetaḥsu

Compound paramacetas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria