Declension table of ?paramabrahmaṇyā

Deva

FeminineSingularDualPlural
Nominativeparamabrahmaṇyā paramabrahmaṇye paramabrahmaṇyāḥ
Vocativeparamabrahmaṇye paramabrahmaṇye paramabrahmaṇyāḥ
Accusativeparamabrahmaṇyām paramabrahmaṇye paramabrahmaṇyāḥ
Instrumentalparamabrahmaṇyayā paramabrahmaṇyābhyām paramabrahmaṇyābhiḥ
Dativeparamabrahmaṇyāyai paramabrahmaṇyābhyām paramabrahmaṇyābhyaḥ
Ablativeparamabrahmaṇyāyāḥ paramabrahmaṇyābhyām paramabrahmaṇyābhyaḥ
Genitiveparamabrahmaṇyāyāḥ paramabrahmaṇyayoḥ paramabrahmaṇyānām
Locativeparamabrahmaṇyāyām paramabrahmaṇyayoḥ paramabrahmaṇyāsu

Adverb -paramabrahmaṇyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria