Declension table of ?paramabrahmaṇya

Deva

MasculineSingularDualPlural
Nominativeparamabrahmaṇyaḥ paramabrahmaṇyau paramabrahmaṇyāḥ
Vocativeparamabrahmaṇya paramabrahmaṇyau paramabrahmaṇyāḥ
Accusativeparamabrahmaṇyam paramabrahmaṇyau paramabrahmaṇyān
Instrumentalparamabrahmaṇyena paramabrahmaṇyābhyām paramabrahmaṇyaiḥ paramabrahmaṇyebhiḥ
Dativeparamabrahmaṇyāya paramabrahmaṇyābhyām paramabrahmaṇyebhyaḥ
Ablativeparamabrahmaṇyāt paramabrahmaṇyābhyām paramabrahmaṇyebhyaḥ
Genitiveparamabrahmaṇyasya paramabrahmaṇyayoḥ paramabrahmaṇyānām
Locativeparamabrahmaṇye paramabrahmaṇyayoḥ paramabrahmaṇyeṣu

Compound paramabrahmaṇya -

Adverb -paramabrahmaṇyam -paramabrahmaṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria