Declension table of ?paramabhāsvarā

Deva

FeminineSingularDualPlural
Nominativeparamabhāsvarā paramabhāsvare paramabhāsvarāḥ
Vocativeparamabhāsvare paramabhāsvare paramabhāsvarāḥ
Accusativeparamabhāsvarām paramabhāsvare paramabhāsvarāḥ
Instrumentalparamabhāsvarayā paramabhāsvarābhyām paramabhāsvarābhiḥ
Dativeparamabhāsvarāyai paramabhāsvarābhyām paramabhāsvarābhyaḥ
Ablativeparamabhāsvarāyāḥ paramabhāsvarābhyām paramabhāsvarābhyaḥ
Genitiveparamabhāsvarāyāḥ paramabhāsvarayoḥ paramabhāsvarāṇām
Locativeparamabhāsvarāyām paramabhāsvarayoḥ paramabhāsvarāsu

Adverb -paramabhāsvaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria