Declension table of ?paramabhaṭṭārakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paramabhaṭṭārakaḥ | paramabhaṭṭārakau | paramabhaṭṭārakāḥ |
Vocative | paramabhaṭṭāraka | paramabhaṭṭārakau | paramabhaṭṭārakāḥ |
Accusative | paramabhaṭṭārakam | paramabhaṭṭārakau | paramabhaṭṭārakān |
Instrumental | paramabhaṭṭārakeṇa | paramabhaṭṭārakābhyām | paramabhaṭṭārakaiḥ paramabhaṭṭārakebhiḥ |
Dative | paramabhaṭṭārakāya | paramabhaṭṭārakābhyām | paramabhaṭṭārakebhyaḥ |
Ablative | paramabhaṭṭārakāt | paramabhaṭṭārakābhyām | paramabhaṭṭārakebhyaḥ |
Genitive | paramabhaṭṭārakasya | paramabhaṭṭārakayoḥ | paramabhaṭṭārakāṇām |
Locative | paramabhaṭṭārake | paramabhaṭṭārakayoḥ | paramabhaṭṭārakeṣu |