Declension table of ?paramabhaṭṭāraka

Deva

MasculineSingularDualPlural
Nominativeparamabhaṭṭārakaḥ paramabhaṭṭārakau paramabhaṭṭārakāḥ
Vocativeparamabhaṭṭāraka paramabhaṭṭārakau paramabhaṭṭārakāḥ
Accusativeparamabhaṭṭārakam paramabhaṭṭārakau paramabhaṭṭārakān
Instrumentalparamabhaṭṭārakeṇa paramabhaṭṭārakābhyām paramabhaṭṭārakaiḥ paramabhaṭṭārakebhiḥ
Dativeparamabhaṭṭārakāya paramabhaṭṭārakābhyām paramabhaṭṭārakebhyaḥ
Ablativeparamabhaṭṭārakāt paramabhaṭṭārakābhyām paramabhaṭṭārakebhyaḥ
Genitiveparamabhaṭṭārakasya paramabhaṭṭārakayoḥ paramabhaṭṭārakāṇām
Locativeparamabhaṭṭārake paramabhaṭṭārakayoḥ paramabhaṭṭārakeṣu

Compound paramabhaṭṭāraka -

Adverb -paramabhaṭṭārakam -paramabhaṭṭārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria