Declension table of ?paramāyus

Deva

NeuterSingularDualPlural
Nominativeparamāyuḥ paramāyuṣī paramāyūṃṣi
Vocativeparamāyuḥ paramāyuṣī paramāyūṃṣi
Accusativeparamāyuḥ paramāyuṣī paramāyūṃṣi
Instrumentalparamāyuṣā paramāyurbhyām paramāyurbhiḥ
Dativeparamāyuṣe paramāyurbhyām paramāyurbhyaḥ
Ablativeparamāyuṣaḥ paramāyurbhyām paramāyurbhyaḥ
Genitiveparamāyuṣaḥ paramāyuṣoḥ paramāyuṣām
Locativeparamāyuṣi paramāyuṣoḥ paramāyuḥṣu

Compound paramāyus -

Adverb -paramāyus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria