Declension table of ?paramāyuṣāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paramāyuṣā | paramāyuṣe | paramāyuṣāḥ |
Vocative | paramāyuṣe | paramāyuṣe | paramāyuṣāḥ |
Accusative | paramāyuṣām | paramāyuṣe | paramāyuṣāḥ |
Instrumental | paramāyuṣayā | paramāyuṣābhyām | paramāyuṣābhiḥ |
Dative | paramāyuṣāyai | paramāyuṣābhyām | paramāyuṣābhyaḥ |
Ablative | paramāyuṣāyāḥ | paramāyuṣābhyām | paramāyuṣābhyaḥ |
Genitive | paramāyuṣāyāḥ | paramāyuṣayoḥ | paramāyuṣāṇām |
Locative | paramāyuṣāyām | paramāyuṣayoḥ | paramāyuṣāsu |