Declension table of ?paramāyuṣa

Deva

MasculineSingularDualPlural
Nominativeparamāyuṣaḥ paramāyuṣau paramāyuṣāḥ
Vocativeparamāyuṣa paramāyuṣau paramāyuṣāḥ
Accusativeparamāyuṣam paramāyuṣau paramāyuṣān
Instrumentalparamāyuṣeṇa paramāyuṣābhyām paramāyuṣaiḥ paramāyuṣebhiḥ
Dativeparamāyuṣāya paramāyuṣābhyām paramāyuṣebhyaḥ
Ablativeparamāyuṣāt paramāyuṣābhyām paramāyuṣebhyaḥ
Genitiveparamāyuṣasya paramāyuṣayoḥ paramāyuṣāṇām
Locativeparamāyuṣe paramāyuṣayoḥ paramāyuṣeṣu

Compound paramāyuṣa -

Adverb -paramāyuṣam -paramāyuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria