Declension table of ?paramāvaṭika

Deva

MasculineSingularDualPlural
Nominativeparamāvaṭikaḥ paramāvaṭikau paramāvaṭikāḥ
Vocativeparamāvaṭika paramāvaṭikau paramāvaṭikāḥ
Accusativeparamāvaṭikam paramāvaṭikau paramāvaṭikān
Instrumentalparamāvaṭikena paramāvaṭikābhyām paramāvaṭikaiḥ paramāvaṭikebhiḥ
Dativeparamāvaṭikāya paramāvaṭikābhyām paramāvaṭikebhyaḥ
Ablativeparamāvaṭikāt paramāvaṭikābhyām paramāvaṭikebhyaḥ
Genitiveparamāvaṭikasya paramāvaṭikayoḥ paramāvaṭikānām
Locativeparamāvaṭike paramāvaṭikayoḥ paramāvaṭikeṣu

Compound paramāvaṭika -

Adverb -paramāvaṭikam -paramāvaṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria