Declension table of ?paramātmikā

Deva

FeminineSingularDualPlural
Nominativeparamātmikā paramātmike paramātmikāḥ
Vocativeparamātmike paramātmike paramātmikāḥ
Accusativeparamātmikām paramātmike paramātmikāḥ
Instrumentalparamātmikayā paramātmikābhyām paramātmikābhiḥ
Dativeparamātmikāyai paramātmikābhyām paramātmikābhyaḥ
Ablativeparamātmikāyāḥ paramātmikābhyām paramātmikābhyaḥ
Genitiveparamātmikāyāḥ paramātmikayoḥ paramātmikānām
Locativeparamātmikāyām paramātmikayoḥ paramātmikāsu

Adverb -paramātmikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria