Declension table of ?paramātmastava

Deva

MasculineSingularDualPlural
Nominativeparamātmastavaḥ paramātmastavau paramātmastavāḥ
Vocativeparamātmastava paramātmastavau paramātmastavāḥ
Accusativeparamātmastavam paramātmastavau paramātmastavān
Instrumentalparamātmastavena paramātmastavābhyām paramātmastavaiḥ
Dativeparamātmastavāya paramātmastavābhyām paramātmastavebhyaḥ
Ablativeparamātmastavāt paramātmastavābhyām paramātmastavebhyaḥ
Genitiveparamātmastavasya paramātmastavayoḥ paramātmastavānām
Locativeparamātmastave paramātmastavayoḥ paramātmastaveṣu

Compound paramātmastava -

Adverb -paramātmastavam -paramātmastavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria