Declension table of ?paramātmamaya

Deva

NeuterSingularDualPlural
Nominativeparamātmamayam paramātmamaye paramātmamayāni
Vocativeparamātmamaya paramātmamaye paramātmamayāni
Accusativeparamātmamayam paramātmamaye paramātmamayāni
Instrumentalparamātmamayena paramātmamayābhyām paramātmamayaiḥ
Dativeparamātmamayāya paramātmamayābhyām paramātmamayebhyaḥ
Ablativeparamātmamayāt paramātmamayābhyām paramātmamayebhyaḥ
Genitiveparamātmamayasya paramātmamayayoḥ paramātmamayānām
Locativeparamātmamaye paramātmamayayoḥ paramātmamayeṣu

Compound paramātmamaya -

Adverb -paramātmamayam -paramātmamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria