Declension table of ?paramātmagatiprakāśa

Deva

MasculineSingularDualPlural
Nominativeparamātmagatiprakāśaḥ paramātmagatiprakāśau paramātmagatiprakāśāḥ
Vocativeparamātmagatiprakāśa paramātmagatiprakāśau paramātmagatiprakāśāḥ
Accusativeparamātmagatiprakāśam paramātmagatiprakāśau paramātmagatiprakāśān
Instrumentalparamātmagatiprakāśena paramātmagatiprakāśābhyām paramātmagatiprakāśaiḥ
Dativeparamātmagatiprakāśāya paramātmagatiprakāśābhyām paramātmagatiprakāśebhyaḥ
Ablativeparamātmagatiprakāśāt paramātmagatiprakāśābhyām paramātmagatiprakāśebhyaḥ
Genitiveparamātmagatiprakāśasya paramātmagatiprakāśayoḥ paramātmagatiprakāśānām
Locativeparamātmagatiprakāśe paramātmagatiprakāśayoḥ paramātmagatiprakāśeṣu

Compound paramātmagatiprakāśa -

Adverb -paramātmagatiprakāśam -paramātmagatiprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria