Declension table of ?paramātma

Deva

MasculineSingularDualPlural
Nominativeparamātmaḥ paramātmau paramātmāḥ
Vocativeparamātma paramātmau paramātmāḥ
Accusativeparamātmam paramātmau paramātmān
Instrumentalparamātmena paramātmābhyām paramātmaiḥ paramātmebhiḥ
Dativeparamātmāya paramātmābhyām paramātmebhyaḥ
Ablativeparamātmāt paramātmābhyām paramātmebhyaḥ
Genitiveparamātmasya paramātmayoḥ paramātmānām
Locativeparamātme paramātmayoḥ paramātmeṣu

Compound paramātma -

Adverb -paramātmam -paramātmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria