Declension table of ?paramārthaviveka

Deva

MasculineSingularDualPlural
Nominativeparamārthavivekaḥ paramārthavivekau paramārthavivekāḥ
Vocativeparamārthaviveka paramārthavivekau paramārthavivekāḥ
Accusativeparamārthavivekam paramārthavivekau paramārthavivekān
Instrumentalparamārthavivekena paramārthavivekābhyām paramārthavivekaiḥ paramārthavivekebhiḥ
Dativeparamārthavivekāya paramārthavivekābhyām paramārthavivekebhyaḥ
Ablativeparamārthavivekāt paramārthavivekābhyām paramārthavivekebhyaḥ
Genitiveparamārthavivekasya paramārthavivekayoḥ paramārthavivekānām
Locativeparamārthaviveke paramārthavivekayoḥ paramārthavivekeṣu

Compound paramārthaviveka -

Adverb -paramārthavivekam -paramārthavivekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria