Declension table of paramārthavivekaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paramārthavivekaḥ | paramārthavivekau | paramārthavivekāḥ |
Vocative | paramārthaviveka | paramārthavivekau | paramārthavivekāḥ |
Accusative | paramārthavivekam | paramārthavivekau | paramārthavivekān |
Instrumental | paramārthavivekena | paramārthavivekābhyām | paramārthavivekaiḥ |
Dative | paramārthavivekāya | paramārthavivekābhyām | paramārthavivekebhyaḥ |
Ablative | paramārthavivekāt | paramārthavivekābhyām | paramārthavivekebhyaḥ |
Genitive | paramārthavivekasya | paramārthavivekayoḥ | paramārthavivekānām |
Locative | paramārthaviveke | paramārthavivekayoḥ | paramārthavivekeṣu |