Declension table of ?paramārthavinda

Deva

NeuterSingularDualPlural
Nominativeparamārthavindam paramārthavinde paramārthavindāni
Vocativeparamārthavinda paramārthavinde paramārthavindāni
Accusativeparamārthavindam paramārthavinde paramārthavindāni
Instrumentalparamārthavindena paramārthavindābhyām paramārthavindaiḥ
Dativeparamārthavindāya paramārthavindābhyām paramārthavindebhyaḥ
Ablativeparamārthavindāt paramārthavindābhyām paramārthavindebhyaḥ
Genitiveparamārthavindasya paramārthavindayoḥ paramārthavindānām
Locativeparamārthavinde paramārthavindayoḥ paramārthavindeṣu

Compound paramārthavinda -

Adverb -paramārthavindam -paramārthavindāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria