Declension table of ?paramārthavinda

Deva

MasculineSingularDualPlural
Nominativeparamārthavindaḥ paramārthavindau paramārthavindāḥ
Vocativeparamārthavinda paramārthavindau paramārthavindāḥ
Accusativeparamārthavindam paramārthavindau paramārthavindān
Instrumentalparamārthavindena paramārthavindābhyām paramārthavindaiḥ paramārthavindebhiḥ
Dativeparamārthavindāya paramārthavindābhyām paramārthavindebhyaḥ
Ablativeparamārthavindāt paramārthavindābhyām paramārthavindebhyaḥ
Genitiveparamārthavindasya paramārthavindayoḥ paramārthavindānām
Locativeparamārthavinde paramārthavindayoḥ paramārthavindeṣu

Compound paramārthavinda -

Adverb -paramārthavindam -paramārthavindāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria