Declension table of ?paramārthatā

Deva

FeminineSingularDualPlural
Nominativeparamārthatā paramārthate paramārthatāḥ
Vocativeparamārthate paramārthate paramārthatāḥ
Accusativeparamārthatām paramārthate paramārthatāḥ
Instrumentalparamārthatayā paramārthatābhyām paramārthatābhiḥ
Dativeparamārthatāyai paramārthatābhyām paramārthatābhyaḥ
Ablativeparamārthatāyāḥ paramārthatābhyām paramārthatābhyaḥ
Genitiveparamārthatāyāḥ paramārthatayoḥ paramārthatānām
Locativeparamārthatāyām paramārthatayoḥ paramārthatāsu

Adverb -paramārthatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria