Declension table of ?paramārthasuptā

Deva

FeminineSingularDualPlural
Nominativeparamārthasuptā paramārthasupte paramārthasuptāḥ
Vocativeparamārthasupte paramārthasupte paramārthasuptāḥ
Accusativeparamārthasuptām paramārthasupte paramārthasuptāḥ
Instrumentalparamārthasuptayā paramārthasuptābhyām paramārthasuptābhiḥ
Dativeparamārthasuptāyai paramārthasuptābhyām paramārthasuptābhyaḥ
Ablativeparamārthasuptāyāḥ paramārthasuptābhyām paramārthasuptābhyaḥ
Genitiveparamārthasuptāyāḥ paramārthasuptayoḥ paramārthasuptānām
Locativeparamārthasuptāyām paramārthasuptayoḥ paramārthasuptāsu

Adverb -paramārthasuptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria