Declension table of ?paramārthasupta

Deva

NeuterSingularDualPlural
Nominativeparamārthasuptam paramārthasupte paramārthasuptāni
Vocativeparamārthasupta paramārthasupte paramārthasuptāni
Accusativeparamārthasuptam paramārthasupte paramārthasuptāni
Instrumentalparamārthasuptena paramārthasuptābhyām paramārthasuptaiḥ
Dativeparamārthasuptāya paramārthasuptābhyām paramārthasuptebhyaḥ
Ablativeparamārthasuptāt paramārthasuptābhyām paramārthasuptebhyaḥ
Genitiveparamārthasuptasya paramārthasuptayoḥ paramārthasuptānām
Locativeparamārthasupte paramārthasuptayoḥ paramārthasupteṣu

Compound paramārthasupta -

Adverb -paramārthasuptam -paramārthasuptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria